Declension table of ubhayapadārtha

Deva

NeuterSingularDualPlural
Nominativeubhayapadārtham ubhayapadārthe ubhayapadārthāni
Vocativeubhayapadārtha ubhayapadārthe ubhayapadārthāni
Accusativeubhayapadārtham ubhayapadārthe ubhayapadārthāni
Instrumentalubhayapadārthena ubhayapadārthābhyām ubhayapadārthaiḥ
Dativeubhayapadārthāya ubhayapadārthābhyām ubhayapadārthebhyaḥ
Ablativeubhayapadārthāt ubhayapadārthābhyām ubhayapadārthebhyaḥ
Genitiveubhayapadārthasya ubhayapadārthayoḥ ubhayapadārthānām
Locativeubhayapadārthe ubhayapadārthayoḥ ubhayapadārtheṣu

Compound ubhayapadārtha -

Adverb -ubhayapadārtham -ubhayapadārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria