Declension table of ubhayabhāga

Deva

MasculineSingularDualPlural
Nominativeubhayabhāgaḥ ubhayabhāgau ubhayabhāgāḥ
Vocativeubhayabhāga ubhayabhāgau ubhayabhāgāḥ
Accusativeubhayabhāgam ubhayabhāgau ubhayabhāgān
Instrumentalubhayabhāgena ubhayabhāgābhyām ubhayabhāgaiḥ ubhayabhāgebhiḥ
Dativeubhayabhāgāya ubhayabhāgābhyām ubhayabhāgebhyaḥ
Ablativeubhayabhāgāt ubhayabhāgābhyām ubhayabhāgebhyaḥ
Genitiveubhayabhāgasya ubhayabhāgayoḥ ubhayabhāgānām
Locativeubhayabhāge ubhayabhāgayoḥ ubhayabhāgeṣu

Compound ubhayabhāga -

Adverb -ubhayabhāgam -ubhayabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria