Declension table of ubhayābhisārikā

Deva

FeminineSingularDualPlural
Nominativeubhayābhisārikā ubhayābhisārike ubhayābhisārikāḥ
Vocativeubhayābhisārike ubhayābhisārike ubhayābhisārikāḥ
Accusativeubhayābhisārikām ubhayābhisārike ubhayābhisārikāḥ
Instrumentalubhayābhisārikayā ubhayābhisārikābhyām ubhayābhisārikābhiḥ
Dativeubhayābhisārikāyai ubhayābhisārikābhyām ubhayābhisārikābhyaḥ
Ablativeubhayābhisārikāyāḥ ubhayābhisārikābhyām ubhayābhisārikābhyaḥ
Genitiveubhayābhisārikāyāḥ ubhayābhisārikayoḥ ubhayābhisārikāṇām
Locativeubhayābhisārikāyām ubhayābhisārikayoḥ ubhayābhisārikāsu

Adverb -ubhayābhisārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria