Declension table of uṣman

Deva

MasculineSingularDualPlural
Nominativeuṣmā uṣmāṇau uṣmāṇaḥ
Vocativeuṣman uṣmāṇau uṣmāṇaḥ
Accusativeuṣmāṇam uṣmāṇau uṣmaṇaḥ
Instrumentaluṣmaṇā uṣmabhyām uṣmabhiḥ
Dativeuṣmaṇe uṣmabhyām uṣmabhyaḥ
Ablativeuṣmaṇaḥ uṣmabhyām uṣmabhyaḥ
Genitiveuṣmaṇaḥ uṣmaṇoḥ uṣmaṇām
Locativeuṣmaṇi uṣmaṇoḥ uṣmasu

Compound uṣma -

Adverb -uṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria