Declension table of ?uṣasyiṣyat

Deva

MasculineSingularDualPlural
Nominativeuṣasyiṣyan uṣasyiṣyantau uṣasyiṣyantaḥ
Vocativeuṣasyiṣyan uṣasyiṣyantau uṣasyiṣyantaḥ
Accusativeuṣasyiṣyantam uṣasyiṣyantau uṣasyiṣyataḥ
Instrumentaluṣasyiṣyatā uṣasyiṣyadbhyām uṣasyiṣyadbhiḥ
Dativeuṣasyiṣyate uṣasyiṣyadbhyām uṣasyiṣyadbhyaḥ
Ablativeuṣasyiṣyataḥ uṣasyiṣyadbhyām uṣasyiṣyadbhyaḥ
Genitiveuṣasyiṣyataḥ uṣasyiṣyatoḥ uṣasyiṣyatām
Locativeuṣasyiṣyati uṣasyiṣyatoḥ uṣasyiṣyatsu

Compound uṣasyiṣyat -

Adverb -uṣasyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria