सुबन्तावली उषस्यिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उषस्यिष्यन् | उषस्यिष्यन्तौ | उषस्यिष्यन्तः |
सम्बोधनम् | उषस्यिष्यन् | उषस्यिष्यन्तौ | उषस्यिष्यन्तः |
द्वितीया | उषस्यिष्यन्तम् | उषस्यिष्यन्तौ | उषस्यिष्यतः |
तृतीया | उषस्यिष्यता | उषस्यिष्यद्भ्याम् | उषस्यिष्यद्भिः |
चतुर्थी | उषस्यिष्यते | उषस्यिष्यद्भ्याम् | उषस्यिष्यद्भ्यः |
पञ्चमी | उषस्यिष्यतः | उषस्यिष्यद्भ्याम् | उषस्यिष्यद्भ्यः |
षष्ठी | उषस्यिष्यतः | उषस्यिष्यतोः | उषस्यिष्यताम् |
सप्तमी | उषस्यिष्यति | उषस्यिष्यतोः | उषस्यिष्यत्सु |