Declension table of uṣṭramukha

Deva

NeuterSingularDualPlural
Nominativeuṣṭramukham uṣṭramukhe uṣṭramukhāṇi
Vocativeuṣṭramukha uṣṭramukhe uṣṭramukhāṇi
Accusativeuṣṭramukham uṣṭramukhe uṣṭramukhāṇi
Instrumentaluṣṭramukheṇa uṣṭramukhābhyām uṣṭramukhaiḥ
Dativeuṣṭramukhāya uṣṭramukhābhyām uṣṭramukhebhyaḥ
Ablativeuṣṭramukhāt uṣṭramukhābhyām uṣṭramukhebhyaḥ
Genitiveuṣṭramukhasya uṣṭramukhayoḥ uṣṭramukhāṇām
Locativeuṣṭramukhe uṣṭramukhayoḥ uṣṭramukheṣu

Compound uṣṭramukha -

Adverb -uṣṭramukham -uṣṭramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria