Declension table of uṣṭramukha

Deva

MasculineSingularDualPlural
Nominativeuṣṭramukhaḥ uṣṭramukhau uṣṭramukhāḥ
Vocativeuṣṭramukha uṣṭramukhau uṣṭramukhāḥ
Accusativeuṣṭramukham uṣṭramukhau uṣṭramukhān
Instrumentaluṣṭramukheṇa uṣṭramukhābhyām uṣṭramukhaiḥ uṣṭramukhebhiḥ
Dativeuṣṭramukhāya uṣṭramukhābhyām uṣṭramukhebhyaḥ
Ablativeuṣṭramukhāt uṣṭramukhābhyām uṣṭramukhebhyaḥ
Genitiveuṣṭramukhasya uṣṭramukhayoḥ uṣṭramukhāṇām
Locativeuṣṭramukhe uṣṭramukhayoḥ uṣṭramukheṣu

Compound uṣṭramukha -

Adverb -uṣṭramukham -uṣṭramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria