Declension table of uṣṇaka

Deva

NeuterSingularDualPlural
Nominativeuṣṇakam uṣṇake uṣṇakāni
Vocativeuṣṇaka uṣṇake uṣṇakāni
Accusativeuṣṇakam uṣṇake uṣṇakāni
Instrumentaluṣṇakena uṣṇakābhyām uṣṇakaiḥ
Dativeuṣṇakāya uṣṇakābhyām uṣṇakebhyaḥ
Ablativeuṣṇakāt uṣṇakābhyām uṣṇakebhyaḥ
Genitiveuṣṇakasya uṣṇakayoḥ uṣṇakānām
Locativeuṣṇake uṣṇakayoḥ uṣṇakeṣu

Compound uṣṇaka -

Adverb -uṣṇakam -uṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria