सुबन्तावली उष्णग

Roma

पुमान्एकद्विबहु
प्रथमाउष्णगः उष्णगौ उष्णगाः
सम्बोधनम्उष्णग उष्णगौ उष्णगाः
द्वितीयाउष्णगम् उष्णगौ उष्णगान्
तृतीयाउष्णगेन उष्णगाभ्याम् उष्णगैः उष्णगेभिः
चतुर्थीउष्णगाय उष्णगाभ्याम् उष्णगेभ्यः
पञ्चमीउष्णगात् उष्णगाभ्याम् उष्णगेभ्यः
षष्ठीउष्णगस्य उष्णगयोः उष्णगानाम्
सप्तमीउष्णगे उष्णगयोः उष्णगेषु

समास उष्णग

अव्यय ॰उष्णगम् ॰उष्णगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria