Declension table of uṣṇālu

Deva

FeminineSingularDualPlural
Nominativeuṣṇāluḥ uṣṇālū uṣṇālavaḥ
Vocativeuṣṇālo uṣṇālū uṣṇālavaḥ
Accusativeuṣṇālum uṣṇālū uṣṇālūḥ
Instrumentaluṣṇālvā uṣṇālubhyām uṣṇālubhiḥ
Dativeuṣṇālvai uṣṇālave uṣṇālubhyām uṣṇālubhyaḥ
Ablativeuṣṇālvāḥ uṣṇāloḥ uṣṇālubhyām uṣṇālubhyaḥ
Genitiveuṣṇālvāḥ uṣṇāloḥ uṣṇālvoḥ uṣṇālūnām
Locativeuṣṇālvām uṣṇālau uṣṇālvoḥ uṣṇāluṣu

Compound uṣṇālu -

Adverb -uṣṇālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria