Declension table of ?tvakṣitavya

Deva

MasculineSingularDualPlural
Nominativetvakṣitavyaḥ tvakṣitavyau tvakṣitavyāḥ
Vocativetvakṣitavya tvakṣitavyau tvakṣitavyāḥ
Accusativetvakṣitavyam tvakṣitavyau tvakṣitavyān
Instrumentaltvakṣitavyena tvakṣitavyābhyām tvakṣitavyaiḥ tvakṣitavyebhiḥ
Dativetvakṣitavyāya tvakṣitavyābhyām tvakṣitavyebhyaḥ
Ablativetvakṣitavyāt tvakṣitavyābhyām tvakṣitavyebhyaḥ
Genitivetvakṣitavyasya tvakṣitavyayoḥ tvakṣitavyānām
Locativetvakṣitavye tvakṣitavyayoḥ tvakṣitavyeṣu

Compound tvakṣitavya -

Adverb -tvakṣitavyam -tvakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria