सुबन्तावली ?त्वक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमात्वक्षितव्यः त्वक्षितव्यौ त्वक्षितव्याः
सम्बोधनम्त्वक्षितव्य त्वक्षितव्यौ त्वक्षितव्याः
द्वितीयात्वक्षितव्यम् त्वक्षितव्यौ त्वक्षितव्यान्
तृतीयात्वक्षितव्येन त्वक्षितव्याभ्याम् त्वक्षितव्यैः त्वक्षितव्येभिः
चतुर्थीत्वक्षितव्याय त्वक्षितव्याभ्याम् त्वक्षितव्येभ्यः
पञ्चमीत्वक्षितव्यात् त्वक्षितव्याभ्याम् त्वक्षितव्येभ्यः
षष्ठीत्वक्षितव्यस्य त्वक्षितव्ययोः त्वक्षितव्यानाम्
सप्तमीत्वक्षितव्ये त्वक्षितव्ययोः त्वक्षितव्येषु

समास त्वक्षितव्य

अव्यय ॰त्वक्षितव्यम् ॰त्वक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria