सुबन्तावली ?त्वचिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्वचिष्यन्ती त्वचिष्यन्त्यौ त्वचिष्यन्त्यः
सम्बोधनम्त्वचिष्यन्ति त्वचिष्यन्त्यौ त्वचिष्यन्त्यः
द्वितीयात्वचिष्यन्तीम् त्वचिष्यन्त्यौ त्वचिष्यन्तीः
तृतीयात्वचिष्यन्त्या त्वचिष्यन्तीभ्याम् त्वचिष्यन्तीभिः
चतुर्थीत्वचिष्यन्त्यै त्वचिष्यन्तीभ्याम् त्वचिष्यन्तीभ्यः
पञ्चमीत्वचिष्यन्त्याः त्वचिष्यन्तीभ्याम् त्वचिष्यन्तीभ्यः
षष्ठीत्वचिष्यन्त्याः त्वचिष्यन्त्योः त्वचिष्यन्तीनाम्
सप्तमीत्वचिष्यन्त्याम् त्वचिष्यन्त्योः त्वचिष्यन्तीषु

समास त्वचिष्यन्ति त्वचिष्यन्ती

अव्यय ॰त्वचिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria