सुबन्तावली ?त्वञ्चिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमात्वञ्चिष्यमाणा त्वञ्चिष्यमाणे त्वञ्चिष्यमाणाः
सम्बोधनम्त्वञ्चिष्यमाणे त्वञ्चिष्यमाणे त्वञ्चिष्यमाणाः
द्वितीयात्वञ्चिष्यमाणाम् त्वञ्चिष्यमाणे त्वञ्चिष्यमाणाः
तृतीयात्वञ्चिष्यमाणया त्वञ्चिष्यमाणाभ्याम् त्वञ्चिष्यमाणाभिः
चतुर्थीत्वञ्चिष्यमाणायै त्वञ्चिष्यमाणाभ्याम् त्वञ्चिष्यमाणाभ्यः
पञ्चमीत्वञ्चिष्यमाणायाः त्वञ्चिष्यमाणाभ्याम् त्वञ्चिष्यमाणाभ्यः
षष्ठीत्वञ्चिष्यमाणायाः त्वञ्चिष्यमाणयोः त्वञ्चिष्यमाणानाम्
सप्तमीत्वञ्चिष्यमाणायाम् त्वञ्चिष्यमाणयोः त्वञ्चिष्यमाणासु

अव्यय ॰त्वञ्चिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria