Declension table of ?tūlasadṛśasukumārapāṇitā

Deva

FeminineSingularDualPlural
Nominativetūlasadṛśasukumārapāṇitā tūlasadṛśasukumārapāṇite tūlasadṛśasukumārapāṇitāḥ
Vocativetūlasadṛśasukumārapāṇite tūlasadṛśasukumārapāṇite tūlasadṛśasukumārapāṇitāḥ
Accusativetūlasadṛśasukumārapāṇitām tūlasadṛśasukumārapāṇite tūlasadṛśasukumārapāṇitāḥ
Instrumentaltūlasadṛśasukumārapāṇitayā tūlasadṛśasukumārapāṇitābhyām tūlasadṛśasukumārapāṇitābhiḥ
Dativetūlasadṛśasukumārapāṇitāyai tūlasadṛśasukumārapāṇitābhyām tūlasadṛśasukumārapāṇitābhyaḥ
Ablativetūlasadṛśasukumārapāṇitāyāḥ tūlasadṛśasukumārapāṇitābhyām tūlasadṛśasukumārapāṇitābhyaḥ
Genitivetūlasadṛśasukumārapāṇitāyāḥ tūlasadṛśasukumārapāṇitayoḥ tūlasadṛśasukumārapāṇitānām
Locativetūlasadṛśasukumārapāṇitāyām tūlasadṛśasukumārapāṇitayoḥ tūlasadṛśasukumārapāṇitāsu

Adverb -tūlasadṛśasukumārapāṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria