सुबन्तावली ?तूलसदृशसुकुमारपाणिता

Roma

स्त्रीएकद्विबहु
प्रथमातूलसदृशसुकुमारपाणिता तूलसदृशसुकुमारपाणिते तूलसदृशसुकुमारपाणिताः
सम्बोधनम्तूलसदृशसुकुमारपाणिते तूलसदृशसुकुमारपाणिते तूलसदृशसुकुमारपाणिताः
द्वितीयातूलसदृशसुकुमारपाणिताम् तूलसदृशसुकुमारपाणिते तूलसदृशसुकुमारपाणिताः
तृतीयातूलसदृशसुकुमारपाणितया तूलसदृशसुकुमारपाणिताभ्याम् तूलसदृशसुकुमारपाणिताभिः
चतुर्थीतूलसदृशसुकुमारपाणितायै तूलसदृशसुकुमारपाणिताभ्याम् तूलसदृशसुकुमारपाणिताभ्यः
पञ्चमीतूलसदृशसुकुमारपाणितायाः तूलसदृशसुकुमारपाणिताभ्याम् तूलसदृशसुकुमारपाणिताभ्यः
षष्ठीतूलसदृशसुकुमारपाणितायाः तूलसदृशसुकुमारपाणितयोः तूलसदृशसुकुमारपाणितानाम्
सप्तमीतूलसदृशसुकुमारपाणितायाम् तूलसदृशसुकुमारपाणितयोः तूलसदृशसुकुमारपाणितासु

अव्यय ॰तूलसदृशसुकुमारपाणितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria