सुबन्तावली ?तुतुदाद्युषी

Roma

स्त्रीएकद्विबहु
प्रथमातुतुदाद्युषी तुतुदाद्युष्यौ तुतुदाद्युष्यः
सम्बोधनम्तुतुदाद्युषि तुतुदाद्युष्यौ तुतुदाद्युष्यः
द्वितीयातुतुदाद्युषीम् तुतुदाद्युष्यौ तुतुदाद्युषीः
तृतीयातुतुदाद्युष्या तुतुदाद्युषीभ्याम् तुतुदाद्युषीभिः
चतुर्थीतुतुदाद्युष्यै तुतुदाद्युषीभ्याम् तुतुदाद्युषीभ्यः
पञ्चमीतुतुदाद्युष्याः तुतुदाद्युषीभ्याम् तुतुदाद्युषीभ्यः
षष्ठीतुतुदाद्युष्याः तुतुदाद्युष्योः तुतुदाद्युषीणाम्
सप्तमीतुतुदाद्युष्याम् तुतुदाद्युष्योः तुतुदाद्युषीषु

समास तुतुदाद्युषि तुतुदाद्युषी

अव्यय ॰तुतुदाद्युषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria