Declension table of ?tutudādyuṣī

Deva

FeminineSingularDualPlural
Nominativetutudādyuṣī tutudādyuṣyau tutudādyuṣyaḥ
Vocativetutudādyuṣi tutudādyuṣyau tutudādyuṣyaḥ
Accusativetutudādyuṣīm tutudādyuṣyau tutudādyuṣīḥ
Instrumentaltutudādyuṣyā tutudādyuṣībhyām tutudādyuṣībhiḥ
Dativetutudādyuṣyai tutudādyuṣībhyām tutudādyuṣībhyaḥ
Ablativetutudādyuṣyāḥ tutudādyuṣībhyām tutudādyuṣībhyaḥ
Genitivetutudādyuṣyāḥ tutudādyuṣyoḥ tutudādyuṣīṇām
Locativetutudādyuṣyām tutudādyuṣyoḥ tutudādyuṣīṣu

Compound tutudādyuṣi - tutudādyuṣī -

Adverb -tutudādyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria