Declension table of turuṣkadaṇḍa

Deva

MasculineSingularDualPlural
Nominativeturuṣkadaṇḍaḥ turuṣkadaṇḍau turuṣkadaṇḍāḥ
Vocativeturuṣkadaṇḍa turuṣkadaṇḍau turuṣkadaṇḍāḥ
Accusativeturuṣkadaṇḍam turuṣkadaṇḍau turuṣkadaṇḍān
Instrumentalturuṣkadaṇḍena turuṣkadaṇḍābhyām turuṣkadaṇḍaiḥ turuṣkadaṇḍebhiḥ
Dativeturuṣkadaṇḍāya turuṣkadaṇḍābhyām turuṣkadaṇḍebhyaḥ
Ablativeturuṣkadaṇḍāt turuṣkadaṇḍābhyām turuṣkadaṇḍebhyaḥ
Genitiveturuṣkadaṇḍasya turuṣkadaṇḍayoḥ turuṣkadaṇḍānām
Locativeturuṣkadaṇḍe turuṣkadaṇḍayoḥ turuṣkadaṇḍeṣu

Compound turuṣkadaṇḍa -

Adverb -turuṣkadaṇḍam -turuṣkadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria