Declension table of ?turagarakṣa

Deva

MasculineSingularDualPlural
Nominativeturagarakṣaḥ turagarakṣau turagarakṣāḥ
Vocativeturagarakṣa turagarakṣau turagarakṣāḥ
Accusativeturagarakṣam turagarakṣau turagarakṣān
Instrumentalturagarakṣeṇa turagarakṣābhyām turagarakṣaiḥ turagarakṣebhiḥ
Dativeturagarakṣāya turagarakṣābhyām turagarakṣebhyaḥ
Ablativeturagarakṣāt turagarakṣābhyām turagarakṣebhyaḥ
Genitiveturagarakṣasya turagarakṣayoḥ turagarakṣāṇām
Locativeturagarakṣe turagarakṣayoḥ turagarakṣeṣu

Compound turagarakṣa -

Adverb -turagarakṣam -turagarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria