सुबन्तावली ?तुरगरक्ष

Roma

पुमान्एकद्विबहु
प्रथमातुरगरक्षः तुरगरक्षौ तुरगरक्षाः
सम्बोधनम्तुरगरक्ष तुरगरक्षौ तुरगरक्षाः
द्वितीयातुरगरक्षम् तुरगरक्षौ तुरगरक्षान्
तृतीयातुरगरक्षेण तुरगरक्षाभ्याम् तुरगरक्षैः तुरगरक्षेभिः
चतुर्थीतुरगरक्षाय तुरगरक्षाभ्याम् तुरगरक्षेभ्यः
पञ्चमीतुरगरक्षात् तुरगरक्षाभ्याम् तुरगरक्षेभ्यः
षष्ठीतुरगरक्षस्य तुरगरक्षयोः तुरगरक्षाणाम्
सप्तमीतुरगरक्षे तुरगरक्षयोः तुरगरक्षेषु

समास तुरगरक्ष

अव्यय ॰तुरगरक्षम् ॰तुरगरक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria