सुबन्तावली ?तुम्बीवीणाप्रिय

Roma

पुमान्एकद्विबहु
प्रथमातुम्बीवीणाप्रियः तुम्बीवीणाप्रियौ तुम्बीवीणाप्रियाः
सम्बोधनम्तुम्बीवीणाप्रिय तुम्बीवीणाप्रियौ तुम्बीवीणाप्रियाः
द्वितीयातुम्बीवीणाप्रियम् तुम्बीवीणाप्रियौ तुम्बीवीणाप्रियान्
तृतीयातुम्बीवीणाप्रियेण तुम्बीवीणाप्रियाभ्याम् तुम्बीवीणाप्रियैः तुम्बीवीणाप्रियेभिः
चतुर्थीतुम्बीवीणाप्रियाय तुम्बीवीणाप्रियाभ्याम् तुम्बीवीणाप्रियेभ्यः
पञ्चमीतुम्बीवीणाप्रियात् तुम्बीवीणाप्रियाभ्याम् तुम्बीवीणाप्रियेभ्यः
षष्ठीतुम्बीवीणाप्रियस्य तुम्बीवीणाप्रिययोः तुम्बीवीणाप्रियाणाम्
सप्तमीतुम्बीवीणाप्रिये तुम्बीवीणाप्रिययोः तुम्बीवीणाप्रियेषु

समास तुम्बीवीणाप्रिय

अव्यय ॰तुम्बीवीणाप्रियम् ॰तुम्बीवीणाप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria