Declension table of ?tumbīvīṇāpriya

Deva

MasculineSingularDualPlural
Nominativetumbīvīṇāpriyaḥ tumbīvīṇāpriyau tumbīvīṇāpriyāḥ
Vocativetumbīvīṇāpriya tumbīvīṇāpriyau tumbīvīṇāpriyāḥ
Accusativetumbīvīṇāpriyam tumbīvīṇāpriyau tumbīvīṇāpriyān
Instrumentaltumbīvīṇāpriyeṇa tumbīvīṇāpriyābhyām tumbīvīṇāpriyaiḥ tumbīvīṇāpriyebhiḥ
Dativetumbīvīṇāpriyāya tumbīvīṇāpriyābhyām tumbīvīṇāpriyebhyaḥ
Ablativetumbīvīṇāpriyāt tumbīvīṇāpriyābhyām tumbīvīṇāpriyebhyaḥ
Genitivetumbīvīṇāpriyasya tumbīvīṇāpriyayoḥ tumbīvīṇāpriyāṇām
Locativetumbīvīṇāpriye tumbīvīṇāpriyayoḥ tumbīvīṇāpriyeṣu

Compound tumbīvīṇāpriya -

Adverb -tumbīvīṇāpriyam -tumbīvīṇāpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria