Declension table of ?tumbayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetumbayiṣyantī tumbayiṣyantyau tumbayiṣyantyaḥ
Vocativetumbayiṣyanti tumbayiṣyantyau tumbayiṣyantyaḥ
Accusativetumbayiṣyantīm tumbayiṣyantyau tumbayiṣyantīḥ
Instrumentaltumbayiṣyantyā tumbayiṣyantībhyām tumbayiṣyantībhiḥ
Dativetumbayiṣyantyai tumbayiṣyantībhyām tumbayiṣyantībhyaḥ
Ablativetumbayiṣyantyāḥ tumbayiṣyantībhyām tumbayiṣyantībhyaḥ
Genitivetumbayiṣyantyāḥ tumbayiṣyantyoḥ tumbayiṣyantīnām
Locativetumbayiṣyantyām tumbayiṣyantyoḥ tumbayiṣyantīṣu

Compound tumbayiṣyanti - tumbayiṣyantī -

Adverb -tumbayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria