सुबन्तावली ?तुम्बयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुम्बयिष्यन्ती तुम्बयिष्यन्त्यौ तुम्बयिष्यन्त्यः
सम्बोधनम्तुम्बयिष्यन्ति तुम्बयिष्यन्त्यौ तुम्बयिष्यन्त्यः
द्वितीयातुम्बयिष्यन्तीम् तुम्बयिष्यन्त्यौ तुम्बयिष्यन्तीः
तृतीयातुम्बयिष्यन्त्या तुम्बयिष्यन्तीभ्याम् तुम्बयिष्यन्तीभिः
चतुर्थीतुम्बयिष्यन्त्यै तुम्बयिष्यन्तीभ्याम् तुम्बयिष्यन्तीभ्यः
पञ्चमीतुम्बयिष्यन्त्याः तुम्बयिष्यन्तीभ्याम् तुम्बयिष्यन्तीभ्यः
षष्ठीतुम्बयिष्यन्त्याः तुम्बयिष्यन्त्योः तुम्बयिष्यन्तीनाम्
सप्तमीतुम्बयिष्यन्त्याम् तुम्बयिष्यन्त्योः तुम्बयिष्यन्तीषु

समास तुम्बयिष्यन्ति तुम्बयिष्यन्ती

अव्यय ॰तुम्बयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria