सुबन्तावली ?तुल्यातुल्य

Roma

पुमान्एकद्विबहु
प्रथमातुल्यातुल्यः तुल्यातुल्यौ तुल्यातुल्याः
सम्बोधनम्तुल्यातुल्य तुल्यातुल्यौ तुल्यातुल्याः
द्वितीयातुल्यातुल्यम् तुल्यातुल्यौ तुल्यातुल्यान्
तृतीयातुल्यातुल्येन तुल्यातुल्याभ्याम् तुल्यातुल्यैः तुल्यातुल्येभिः
चतुर्थीतुल्यातुल्याय तुल्यातुल्याभ्याम् तुल्यातुल्येभ्यः
पञ्चमीतुल्यातुल्यात् तुल्यातुल्याभ्याम् तुल्यातुल्येभ्यः
षष्ठीतुल्यातुल्यस्य तुल्यातुल्ययोः तुल्यातुल्यानाम्
सप्तमीतुल्यातुल्ये तुल्यातुल्ययोः तुल्यातुल्येषु

समास तुल्यातुल्य

अव्यय ॰तुल्यातुल्यम् ॰तुल्यातुल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria