Declension table of ?tulyātulya

Deva

MasculineSingularDualPlural
Nominativetulyātulyaḥ tulyātulyau tulyātulyāḥ
Vocativetulyātulya tulyātulyau tulyātulyāḥ
Accusativetulyātulyam tulyātulyau tulyātulyān
Instrumentaltulyātulyena tulyātulyābhyām tulyātulyaiḥ tulyātulyebhiḥ
Dativetulyātulyāya tulyātulyābhyām tulyātulyebhyaḥ
Ablativetulyātulyāt tulyātulyābhyām tulyātulyebhyaḥ
Genitivetulyātulyasya tulyātulyayoḥ tulyātulyānām
Locativetulyātulye tulyātulyayoḥ tulyātulyeṣu

Compound tulyātulya -

Adverb -tulyātulyam -tulyātulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria