Declension table of ?tulayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetulayiṣyamāṇaḥ tulayiṣyamāṇau tulayiṣyamāṇāḥ
Vocativetulayiṣyamāṇa tulayiṣyamāṇau tulayiṣyamāṇāḥ
Accusativetulayiṣyamāṇam tulayiṣyamāṇau tulayiṣyamāṇān
Instrumentaltulayiṣyamāṇena tulayiṣyamāṇābhyām tulayiṣyamāṇaiḥ tulayiṣyamāṇebhiḥ
Dativetulayiṣyamāṇāya tulayiṣyamāṇābhyām tulayiṣyamāṇebhyaḥ
Ablativetulayiṣyamāṇāt tulayiṣyamāṇābhyām tulayiṣyamāṇebhyaḥ
Genitivetulayiṣyamāṇasya tulayiṣyamāṇayoḥ tulayiṣyamāṇānām
Locativetulayiṣyamāṇe tulayiṣyamāṇayoḥ tulayiṣyamāṇeṣu

Compound tulayiṣyamāṇa -

Adverb -tulayiṣyamāṇam -tulayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria