सुबन्तावली ?तुलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातुलयिष्यमाणः तुलयिष्यमाणौ तुलयिष्यमाणाः
सम्बोधनम्तुलयिष्यमाण तुलयिष्यमाणौ तुलयिष्यमाणाः
द्वितीयातुलयिष्यमाणम् तुलयिष्यमाणौ तुलयिष्यमाणान्
तृतीयातुलयिष्यमाणेन तुलयिष्यमाणाभ्याम् तुलयिष्यमाणैः तुलयिष्यमाणेभिः
चतुर्थीतुलयिष्यमाणाय तुलयिष्यमाणाभ्याम् तुलयिष्यमाणेभ्यः
पञ्चमीतुलयिष्यमाणात् तुलयिष्यमाणाभ्याम् तुलयिष्यमाणेभ्यः
षष्ठीतुलयिष्यमाणस्य तुलयिष्यमाणयोः तुलयिष्यमाणानाम्
सप्तमीतुलयिष्यमाणे तुलयिष्यमाणयोः तुलयिष्यमाणेषु

समास तुलयिष्यमाण

अव्यय ॰तुलयिष्यमाणम् ॰तुलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria