Declension table of tuṭi

Deva

MasculineSingularDualPlural
Nominativetuṭiḥ tuṭī tuṭayaḥ
Vocativetuṭe tuṭī tuṭayaḥ
Accusativetuṭim tuṭī tuṭīn
Instrumentaltuṭinā tuṭibhyām tuṭibhiḥ
Dativetuṭaye tuṭibhyām tuṭibhyaḥ
Ablativetuṭeḥ tuṭibhyām tuṭibhyaḥ
Genitivetuṭeḥ tuṭyoḥ tuṭīnām
Locativetuṭau tuṭyoḥ tuṭiṣu

Compound tuṭi -

Adverb -tuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria