Declension table of ?tuṣārakaṇa

Deva

MasculineSingularDualPlural
Nominativetuṣārakaṇaḥ tuṣārakaṇau tuṣārakaṇāḥ
Vocativetuṣārakaṇa tuṣārakaṇau tuṣārakaṇāḥ
Accusativetuṣārakaṇam tuṣārakaṇau tuṣārakaṇān
Instrumentaltuṣārakaṇena tuṣārakaṇābhyām tuṣārakaṇaiḥ tuṣārakaṇebhiḥ
Dativetuṣārakaṇāya tuṣārakaṇābhyām tuṣārakaṇebhyaḥ
Ablativetuṣārakaṇāt tuṣārakaṇābhyām tuṣārakaṇebhyaḥ
Genitivetuṣārakaṇasya tuṣārakaṇayoḥ tuṣārakaṇānām
Locativetuṣārakaṇe tuṣārakaṇayoḥ tuṣārakaṇeṣu

Compound tuṣārakaṇa -

Adverb -tuṣārakaṇam -tuṣārakaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria