सुबन्तावली ?तुषारकण

Roma

पुमान्एकद्विबहु
प्रथमातुषारकणः तुषारकणौ तुषारकणाः
सम्बोधनम्तुषारकण तुषारकणौ तुषारकणाः
द्वितीयातुषारकणम् तुषारकणौ तुषारकणान्
तृतीयातुषारकणेन तुषारकणाभ्याम् तुषारकणैः तुषारकणेभिः
चतुर्थीतुषारकणाय तुषारकणाभ्याम् तुषारकणेभ्यः
पञ्चमीतुषारकणात् तुषारकणाभ्याम् तुषारकणेभ्यः
षष्ठीतुषारकणस्य तुषारकणयोः तुषारकणानाम्
सप्तमीतुषारकणे तुषारकणयोः तुषारकणेषु

समास तुषारकण

अव्यय ॰तुषारकणम् ॰तुषारकणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria