सुबन्तावली ?तुष्टुम्भुषी

Roma

स्त्रीएकद्विबहु
प्रथमातुष्टुम्भुषी तुष्टुम्भुष्यौ तुष्टुम्भुष्यः
सम्बोधनम्तुष्टुम्भुषि तुष्टुम्भुष्यौ तुष्टुम्भुष्यः
द्वितीयातुष्टुम्भुषीम् तुष्टुम्भुष्यौ तुष्टुम्भुषीः
तृतीयातुष्टुम्भुष्या तुष्टुम्भुषीभ्याम् तुष्टुम्भुषीभिः
चतुर्थीतुष्टुम्भुष्यै तुष्टुम्भुषीभ्याम् तुष्टुम्भुषीभ्यः
पञ्चमीतुष्टुम्भुष्याः तुष्टुम्भुषीभ्याम् तुष्टुम्भुषीभ्यः
षष्ठीतुष्टुम्भुष्याः तुष्टुम्भुष्योः तुष्टुम्भुषीणाम्
सप्तमीतुष्टुम्भुष्याम् तुष्टुम्भुष्योः तुष्टुम्भुषीषु

समास तुष्टुम्भुषि तुष्टुम्भुषी

अव्यय ॰तुष्टुम्भुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria