Declension table of ?tuṣṭumbhuṣī

Deva

FeminineSingularDualPlural
Nominativetuṣṭumbhuṣī tuṣṭumbhuṣyau tuṣṭumbhuṣyaḥ
Vocativetuṣṭumbhuṣi tuṣṭumbhuṣyau tuṣṭumbhuṣyaḥ
Accusativetuṣṭumbhuṣīm tuṣṭumbhuṣyau tuṣṭumbhuṣīḥ
Instrumentaltuṣṭumbhuṣyā tuṣṭumbhuṣībhyām tuṣṭumbhuṣībhiḥ
Dativetuṣṭumbhuṣyai tuṣṭumbhuṣībhyām tuṣṭumbhuṣībhyaḥ
Ablativetuṣṭumbhuṣyāḥ tuṣṭumbhuṣībhyām tuṣṭumbhuṣībhyaḥ
Genitivetuṣṭumbhuṣyāḥ tuṣṭumbhuṣyoḥ tuṣṭumbhuṣīṇām
Locativetuṣṭumbhuṣyām tuṣṭumbhuṣyoḥ tuṣṭumbhuṣīṣu

Compound tuṣṭumbhuṣi - tuṣṭumbhuṣī -

Adverb -tuṣṭumbhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria