Declension table of ?tuḍḍiṣyat

Deva

MasculineSingularDualPlural
Nominativetuḍḍiṣyan tuḍḍiṣyantau tuḍḍiṣyantaḥ
Vocativetuḍḍiṣyan tuḍḍiṣyantau tuḍḍiṣyantaḥ
Accusativetuḍḍiṣyantam tuḍḍiṣyantau tuḍḍiṣyataḥ
Instrumentaltuḍḍiṣyatā tuḍḍiṣyadbhyām tuḍḍiṣyadbhiḥ
Dativetuḍḍiṣyate tuḍḍiṣyadbhyām tuḍḍiṣyadbhyaḥ
Ablativetuḍḍiṣyataḥ tuḍḍiṣyadbhyām tuḍḍiṣyadbhyaḥ
Genitivetuḍḍiṣyataḥ tuḍḍiṣyatoḥ tuḍḍiṣyatām
Locativetuḍḍiṣyati tuḍḍiṣyatoḥ tuḍḍiṣyatsu

Compound tuḍḍiṣyat -

Adverb -tuḍḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria