Declension table of ?tuḍḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetuḍḍiṣyamāṇam tuḍḍiṣyamāṇe tuḍḍiṣyamāṇāni
Vocativetuḍḍiṣyamāṇa tuḍḍiṣyamāṇe tuḍḍiṣyamāṇāni
Accusativetuḍḍiṣyamāṇam tuḍḍiṣyamāṇe tuḍḍiṣyamāṇāni
Instrumentaltuḍḍiṣyamāṇena tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇaiḥ
Dativetuḍḍiṣyamāṇāya tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇebhyaḥ
Ablativetuḍḍiṣyamāṇāt tuḍḍiṣyamāṇābhyām tuḍḍiṣyamāṇebhyaḥ
Genitivetuḍḍiṣyamāṇasya tuḍḍiṣyamāṇayoḥ tuḍḍiṣyamāṇānām
Locativetuḍḍiṣyamāṇe tuḍḍiṣyamāṇayoḥ tuḍḍiṣyamāṇeṣu

Compound tuḍḍiṣyamāṇa -

Adverb -tuḍḍiṣyamāṇam -tuḍḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria