Declension table of ?tsariṣyantī

Deva

FeminineSingularDualPlural
Nominativetsariṣyantī tsariṣyantyau tsariṣyantyaḥ
Vocativetsariṣyanti tsariṣyantyau tsariṣyantyaḥ
Accusativetsariṣyantīm tsariṣyantyau tsariṣyantīḥ
Instrumentaltsariṣyantyā tsariṣyantībhyām tsariṣyantībhiḥ
Dativetsariṣyantyai tsariṣyantībhyām tsariṣyantībhyaḥ
Ablativetsariṣyantyāḥ tsariṣyantībhyām tsariṣyantībhyaḥ
Genitivetsariṣyantyāḥ tsariṣyantyoḥ tsariṣyantīnām
Locativetsariṣyantyām tsariṣyantyoḥ tsariṣyantīṣu

Compound tsariṣyanti - tsariṣyantī -

Adverb -tsariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria