सुबन्तावली ?त्सरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्सरिष्यन्ती त्सरिष्यन्त्यौ त्सरिष्यन्त्यः
सम्बोधनम्त्सरिष्यन्ति त्सरिष्यन्त्यौ त्सरिष्यन्त्यः
द्वितीयात्सरिष्यन्तीम् त्सरिष्यन्त्यौ त्सरिष्यन्तीः
तृतीयात्सरिष्यन्त्या त्सरिष्यन्तीभ्याम् त्सरिष्यन्तीभिः
चतुर्थीत्सरिष्यन्त्यै त्सरिष्यन्तीभ्याम् त्सरिष्यन्तीभ्यः
पञ्चमीत्सरिष्यन्त्याः त्सरिष्यन्तीभ्याम् त्सरिष्यन्तीभ्यः
षष्ठीत्सरिष्यन्त्याः त्सरिष्यन्त्योः त्सरिष्यन्तीनाम्
सप्तमीत्सरिष्यन्त्याम् त्सरिष्यन्त्योः त्सरिष्यन्तीषु

समास त्सरिष्यन्ति त्सरिष्यन्ती

अव्यय ॰त्सरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria