Declension table of ?tryaśītitamī

Deva

FeminineSingularDualPlural
Nominativetryaśītitamī tryaśītitamyau tryaśītitamyaḥ
Vocativetryaśītitami tryaśītitamyau tryaśītitamyaḥ
Accusativetryaśītitamīm tryaśītitamyau tryaśītitamīḥ
Instrumentaltryaśītitamyā tryaśītitamībhyām tryaśītitamībhiḥ
Dativetryaśītitamyai tryaśītitamībhyām tryaśītitamībhyaḥ
Ablativetryaśītitamyāḥ tryaśītitamībhyām tryaśītitamībhyaḥ
Genitivetryaśītitamyāḥ tryaśītitamyoḥ tryaśītitamīnām
Locativetryaśītitamyām tryaśītitamyoḥ tryaśītitamīṣu

Compound tryaśītitami - tryaśītitamī -

Adverb -tryaśītitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria