सुबन्तावली ?त्र्यशीतितमी

Roma

स्त्रीएकद्विबहु
प्रथमात्र्यशीतितमी त्र्यशीतितम्यौ त्र्यशीतितम्यः
सम्बोधनम्त्र्यशीतितमि त्र्यशीतितम्यौ त्र्यशीतितम्यः
द्वितीयात्र्यशीतितमीम् त्र्यशीतितम्यौ त्र्यशीतितमीः
तृतीयात्र्यशीतितम्या त्र्यशीतितमीभ्याम् त्र्यशीतितमीभिः
चतुर्थीत्र्यशीतितम्यै त्र्यशीतितमीभ्याम् त्र्यशीतितमीभ्यः
पञ्चमीत्र्यशीतितम्याः त्र्यशीतितमीभ्याम् त्र्यशीतितमीभ्यः
षष्ठीत्र्यशीतितम्याः त्र्यशीतितम्योः त्र्यशीतितमीनाम्
सप्तमीत्र्यशीतितम्याम् त्र्यशीतितम्योः त्र्यशीतितमीषु

समास त्र्यशीतितमि त्र्यशीतितमी

अव्यय ॰त्र्यशीतितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria