Declension table of triśaṅkusvarga

Deva

MasculineSingularDualPlural
Nominativetriśaṅkusvargaḥ triśaṅkusvargau triśaṅkusvargāḥ
Vocativetriśaṅkusvarga triśaṅkusvargau triśaṅkusvargāḥ
Accusativetriśaṅkusvargam triśaṅkusvargau triśaṅkusvargān
Instrumentaltriśaṅkusvargeṇa triśaṅkusvargābhyām triśaṅkusvargaiḥ triśaṅkusvargebhiḥ
Dativetriśaṅkusvargāya triśaṅkusvargābhyām triśaṅkusvargebhyaḥ
Ablativetriśaṅkusvargāt triśaṅkusvargābhyām triśaṅkusvargebhyaḥ
Genitivetriśaṅkusvargasya triśaṅkusvargayoḥ triśaṅkusvargāṇām
Locativetriśaṅkusvarge triśaṅkusvargayoḥ triśaṅkusvargeṣu

Compound triśaṅkusvarga -

Adverb -triśaṅkusvargam -triśaṅkusvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria