सुबन्तावली त्रिशङ्कुस्वर्ग

Roma

पुमान्एकद्विबहु
प्रथमात्रिशङ्कुस्वर्गः त्रिशङ्कुस्वर्गौ त्रिशङ्कुस्वर्गाः
सम्बोधनम्त्रिशङ्कुस्वर्ग त्रिशङ्कुस्वर्गौ त्रिशङ्कुस्वर्गाः
द्वितीयात्रिशङ्कुस्वर्गम् त्रिशङ्कुस्वर्गौ त्रिशङ्कुस्वर्गान्
तृतीयात्रिशङ्कुस्वर्गेण त्रिशङ्कुस्वर्गाभ्याम् त्रिशङ्कुस्वर्गैः त्रिशङ्कुस्वर्गेभिः
चतुर्थीत्रिशङ्कुस्वर्गाय त्रिशङ्कुस्वर्गाभ्याम् त्रिशङ्कुस्वर्गेभ्यः
पञ्चमीत्रिशङ्कुस्वर्गात् त्रिशङ्कुस्वर्गाभ्याम् त्रिशङ्कुस्वर्गेभ्यः
षष्ठीत्रिशङ्कुस्वर्गस्य त्रिशङ्कुस्वर्गयोः त्रिशङ्कुस्वर्गाणाम्
सप्तमीत्रिशङ्कुस्वर्गे त्रिशङ्कुस्वर्गयोः त्रिशङ्कुस्वर्गेषु

समास त्रिशङ्कुस्वर्ग

अव्यय ॰त्रिशङ्कुस्वर्गम् ॰त्रिशङ्कुस्वर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria