Declension table of trisvabhāvanirdeśa

Deva

MasculineSingularDualPlural
Nominativetrisvabhāvanirdeśaḥ trisvabhāvanirdeśau trisvabhāvanirdeśāḥ
Vocativetrisvabhāvanirdeśa trisvabhāvanirdeśau trisvabhāvanirdeśāḥ
Accusativetrisvabhāvanirdeśam trisvabhāvanirdeśau trisvabhāvanirdeśān
Instrumentaltrisvabhāvanirdeśena trisvabhāvanirdeśābhyām trisvabhāvanirdeśaiḥ trisvabhāvanirdeśebhiḥ
Dativetrisvabhāvanirdeśāya trisvabhāvanirdeśābhyām trisvabhāvanirdeśebhyaḥ
Ablativetrisvabhāvanirdeśāt trisvabhāvanirdeśābhyām trisvabhāvanirdeśebhyaḥ
Genitivetrisvabhāvanirdeśasya trisvabhāvanirdeśayoḥ trisvabhāvanirdeśānām
Locativetrisvabhāvanirdeśe trisvabhāvanirdeśayoḥ trisvabhāvanirdeśeṣu

Compound trisvabhāvanirdeśa -

Adverb -trisvabhāvanirdeśam -trisvabhāvanirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria