सुबन्तावली त्रिस्वभावनिर्देश

Roma

पुमान्एकद्विबहु
प्रथमात्रिस्वभावनिर्देशः त्रिस्वभावनिर्देशौ त्रिस्वभावनिर्देशाः
सम्बोधनम्त्रिस्वभावनिर्देश त्रिस्वभावनिर्देशौ त्रिस्वभावनिर्देशाः
द्वितीयात्रिस्वभावनिर्देशम् त्रिस्वभावनिर्देशौ त्रिस्वभावनिर्देशान्
तृतीयात्रिस्वभावनिर्देशेन त्रिस्वभावनिर्देशाभ्याम् त्रिस्वभावनिर्देशैः त्रिस्वभावनिर्देशेभिः
चतुर्थीत्रिस्वभावनिर्देशाय त्रिस्वभावनिर्देशाभ्याम् त्रिस्वभावनिर्देशेभ्यः
पञ्चमीत्रिस्वभावनिर्देशात् त्रिस्वभावनिर्देशाभ्याम् त्रिस्वभावनिर्देशेभ्यः
षष्ठीत्रिस्वभावनिर्देशस्य त्रिस्वभावनिर्देशयोः त्रिस्वभावनिर्देशानाम्
सप्तमीत्रिस्वभावनिर्देशे त्रिस्वभावनिर्देशयोः त्रिस्वभावनिर्देशेषु

समास त्रिस्वभावनिर्देश

अव्यय ॰त्रिस्वभावनिर्देशम् ॰त्रिस्वभावनिर्देशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria