Declension table of tribhuvanamaheśvara

Deva

MasculineSingularDualPlural
Nominativetribhuvanamaheśvaraḥ tribhuvanamaheśvarau tribhuvanamaheśvarāḥ
Vocativetribhuvanamaheśvara tribhuvanamaheśvarau tribhuvanamaheśvarāḥ
Accusativetribhuvanamaheśvaram tribhuvanamaheśvarau tribhuvanamaheśvarān
Instrumentaltribhuvanamaheśvareṇa tribhuvanamaheśvarābhyām tribhuvanamaheśvaraiḥ tribhuvanamaheśvarebhiḥ
Dativetribhuvanamaheśvarāya tribhuvanamaheśvarābhyām tribhuvanamaheśvarebhyaḥ
Ablativetribhuvanamaheśvarāt tribhuvanamaheśvarābhyām tribhuvanamaheśvarebhyaḥ
Genitivetribhuvanamaheśvarasya tribhuvanamaheśvarayoḥ tribhuvanamaheśvarāṇām
Locativetribhuvanamaheśvare tribhuvanamaheśvarayoḥ tribhuvanamaheśvareṣu

Compound tribhuvanamaheśvara -

Adverb -tribhuvanamaheśvaram -tribhuvanamaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria