सुबन्तावली त्रिभुवनमहेश्वर

Roma

पुमान्एकद्विबहु
प्रथमात्रिभुवनमहेश्वरः त्रिभुवनमहेश्वरौ त्रिभुवनमहेश्वराः
सम्बोधनम्त्रिभुवनमहेश्वर त्रिभुवनमहेश्वरौ त्रिभुवनमहेश्वराः
द्वितीयात्रिभुवनमहेश्वरम् त्रिभुवनमहेश्वरौ त्रिभुवनमहेश्वरान्
तृतीयात्रिभुवनमहेश्वरेण त्रिभुवनमहेश्वराभ्याम् त्रिभुवनमहेश्वरैः त्रिभुवनमहेश्वरेभिः
चतुर्थीत्रिभुवनमहेश्वराय त्रिभुवनमहेश्वराभ्याम् त्रिभुवनमहेश्वरेभ्यः
पञ्चमीत्रिभुवनमहेश्वरात् त्रिभुवनमहेश्वराभ्याम् त्रिभुवनमहेश्वरेभ्यः
षष्ठीत्रिभुवनमहेश्वरस्य त्रिभुवनमहेश्वरयोः त्रिभुवनमहेश्वराणाम्
सप्तमीत्रिभुवनमहेश्वरे त्रिभुवनमहेश्वरयोः त्रिभुवनमहेश्वरेषु

समास त्रिभुवनमहेश्वर

अव्यय ॰त्रिभुवनमहेश्वरम् ॰त्रिभुवनमहेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria