Declension table of ?toṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativetoṣayiṣyantī toṣayiṣyantyau toṣayiṣyantyaḥ
Vocativetoṣayiṣyanti toṣayiṣyantyau toṣayiṣyantyaḥ
Accusativetoṣayiṣyantīm toṣayiṣyantyau toṣayiṣyantīḥ
Instrumentaltoṣayiṣyantyā toṣayiṣyantībhyām toṣayiṣyantībhiḥ
Dativetoṣayiṣyantyai toṣayiṣyantībhyām toṣayiṣyantībhyaḥ
Ablativetoṣayiṣyantyāḥ toṣayiṣyantībhyām toṣayiṣyantībhyaḥ
Genitivetoṣayiṣyantyāḥ toṣayiṣyantyoḥ toṣayiṣyantīnām
Locativetoṣayiṣyantyām toṣayiṣyantyoḥ toṣayiṣyantīṣu

Compound toṣayiṣyanti - toṣayiṣyantī -

Adverb -toṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria