सुबन्तावली ?तोषयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातोषयिष्यन्ती तोषयिष्यन्त्यौ तोषयिष्यन्त्यः
सम्बोधनम्तोषयिष्यन्ति तोषयिष्यन्त्यौ तोषयिष्यन्त्यः
द्वितीयातोषयिष्यन्तीम् तोषयिष्यन्त्यौ तोषयिष्यन्तीः
तृतीयातोषयिष्यन्त्या तोषयिष्यन्तीभ्याम् तोषयिष्यन्तीभिः
चतुर्थीतोषयिष्यन्त्यै तोषयिष्यन्तीभ्याम् तोषयिष्यन्तीभ्यः
पञ्चमीतोषयिष्यन्त्याः तोषयिष्यन्तीभ्याम् तोषयिष्यन्तीभ्यः
षष्ठीतोषयिष्यन्त्याः तोषयिष्यन्त्योः तोषयिष्यन्तीनाम्
सप्तमीतोषयिष्यन्त्याम् तोषयिष्यन्त्योः तोषयिष्यन्तीषु

समास तोषयिष्यन्ति तोषयिष्यन्ती

अव्यय ॰तोषयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria