Declension table of ?tilakavatī

Deva

FeminineSingularDualPlural
Nominativetilakavatī tilakavatyau tilakavatyaḥ
Vocativetilakavati tilakavatyau tilakavatyaḥ
Accusativetilakavatīm tilakavatyau tilakavatīḥ
Instrumentaltilakavatyā tilakavatībhyām tilakavatībhiḥ
Dativetilakavatyai tilakavatībhyām tilakavatībhyaḥ
Ablativetilakavatyāḥ tilakavatībhyām tilakavatībhyaḥ
Genitivetilakavatyāḥ tilakavatyoḥ tilakavatīnām
Locativetilakavatyām tilakavatyoḥ tilakavatīṣu

Compound tilakavati - tilakavatī -

Adverb -tilakavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria